Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 42
Previous - Next

Click here to hide the links to concordance

HYMN 42


pra shaMtamA varuNaM dIdhitI gIr mitram bhagam aditiM nUnam ashyAH |
pRSadyoniH pañcahotA shRNotv atUrtapanthA asuro mayobhuH ||
prati me stomam aditir jagRbhyAt sUnuM na mAtA hRdyaM sushevam |
brahma priyaM devahitaM yad asty aham mitre varuNe yan mayobhu ||
ud Iraya kavitamaM kavInAm unattainam abhi madhvA ghRtena |
sa no vasUni prayatA hitAni candrANi devaH savitA suvAti ||
sam indra No manasA neSi gobhiH saM sUribhir harivaH saM svasti |
sam brahmaNA devahitaM yad asti saM devAnAM sumatyA yajñiyAnAm ||
devo bhagaH savitA rAyo aMsha indro vRtrasya saMjito dhanAnAm |
RbhukSA vAja uta vA puraMdhir avantu no amRtAsas turAsaH ||
marutvato apratItasya jiSNor ajUryataH pra bravAmA kRtAni |
na te pUrve maghavan nAparAso na vIryaM nUtanaH kash canApa ||
upa stuhi prathamaM ratnadheyam bRhaspatiM sanitAraM dhanAnAm |
yaH shaMsate stuvate shambhaviSThaH purUvasur Agamaj johuvAnam ||
tavotibhiH sacamAnA ariSTA bRhaspate maghavAnaH suvIrAH |
ye ashvadA uta vA santi godA ye vastradAH subhagAs teSu rAyaH ||
visarmANaM kRNuhi vittam eSAM ye bhuñjate apRNanto na ukthaiH |
apavratAn prasave vAvRdhAnAn brahmadviSaH sUryAd yAvayasva ||
ya ohate rakSaso devavItAv acakrebhis tam maruto ni yAta |
yo vaH shamIM shashamAnasya nindAt tuchyAn kAmAn karate siSvidAnaH ||
tam u STuhi yaH sviSuH sudhanvA yo vishvasya kSayati bheSajasya |
yakSvA mahe saumanasAya rudraM namobhir devam asuraM duvasya ||
damUnaso apaso ye suhastA vRSNaH patnIr nadyo vibhvataSTAH |
sarasvatI bRhaddivota rAkA dashasyantIr varivasyantu shubhrAH ||
pra sU mahe susharaNAya medhAM giram bhare navyasIM jAyamAnAm |
ya AhanA duhitur vakSaNAsu rUpA minAno akRNod idaM naH ||
pra suSTuti stanayantaM ruvantam iLas patiM jaritar nUnam ashyAH |
yo abdimAM udanimAM iyarti pra vidyutA rodasI ukSamANaH ||
eSa stomo mArutaM shardho achA rudrasya sUnUMr yuvanyUMr ud ashyAH |
kAmo rAye havate mA svasty upa stuhi pRSadashvAM ayAsaH ||
praiSa stomaH pRthivIm antarikSaM vanaspatIMr oSadhI rAye ashyAH |
devo-devaH suhavo bhUtu mahyam mA no mAtA pRthivI durmatau dhAt ||
urau devA anibAdhe syAma |
sam ashvinor avasA nUtanena mayobhuvA supraNItI gamema |
A no rayiM vahatam ota vIrAn A vishvAny amRtA saubhagAni ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License