Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 43
Previous - Next

Click here to hide the links to concordance

HYMN 43


A dhenavaH payasA tUrNyarthA amardhantIr upa no yantu madhvA |
maho rAye bRhatIH sapta vipro mayobhuvo jaritA johavIti ||
A suSTutI namasA vartayadhyai dyAvA vAjAya pRthivI amRdhre |
pitA mAtA madhuvacAH suhastA bhare-bhare no yashasAv aviSTAm ||
adhvaryavash cakRvAMso madhUni pra vAyave bharata cAru shukram |
hoteva naH prathamaH pAhy asya deva madhvo rarimA te madAya ||
dasha kSipo yuñjate bAhU adriM somasya yA shamitArA suhastA |
madhvo rasaM sugabhastir giriSThAM canishcadad duduhe shukram aMshuH ||
asAvi te jujuSANAya somaH kratve dakSAya bRhate madAya |
harI rathe sudhurA yoge arvAg indra priyA kRNuhi hUyamAnaH ||
A no mahIm aramatiM sajoSA gnAM devIM namasA rAtahavyAm |
madhor madAya bRhatIm RtajñAm Agne vaha pathibhir devayAnaiH ||
añjanti yam prathayanto na viprA vapAvantaM nAgninA tapantaH |
pitur na putra upasi preSTha A gharmo agnim Rtayann asAdi ||
achA mahI bRhatI shaMtamA gIr dUto na gantv ashvinA huvadhyai |
mayobhuvA sarathA yAtam arvAg gantaM nidhiM dhuram ANir na nAbhim ||
pra tavyaso namaüktiM turasyAham pUSNa uta vAyor adikSi |
yA rAdhasA coditArA matInAM yA vAjasya draviNodA uta tman ||
A nAmabhir maruto vakSi vishvAn A rUpebhir jAtavedo huvAnaH |
yajñaM giro jarituH suSTutiM ca vishve ganta maruto vishva UtI ||
A no divo bRhataH parvatAd A sarasvatI yajatA gantu yajñam |
havaM devI jujuSANA ghRtAcI shagmAM no vAcam ushatI shRNotu ||
A vedhasaM nIlapRSTham bRhantam bRhaspatiM sadane sAdayadhvam |
sAdadyoniM dama A dIdivAMsaM hiraNyavarNam aruSaM sapema ||
A dharNasir bRhaddivo rarANo vishvebhir gantv omabhir huvAnaH |
gnA vasAna oSadhIr amRdhras tridhAtushRN^go vRSabho vayodhAH ||
mAtuS pade parame shukra Ayor vipanyavo rAspirAso agman |
sushevyaM namasA rAtahavyAH shishum mRjanty Ayavo na vAse ||
bRhad vayo bRhate tubhyam agne dhiyAjuro mithunAsaH sacanta |
devo-devaH suhavo bhUtu mahyam mA no mAtA pRthivI durmatau dhAt ||
urau devA anibAdhe syAma |
sam ashvinor avasA nUtanena mayobhuvA supraNItI gamema |
A no rayiM vahatam ota vIrAn A vishvAny amRtA saubhagAni ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License