Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 47
Previous - Next

Click here to hide the links to concordance

HYMN 47


prayuñjatI diva eti bruvANA mahI mAtA duhitur bodhayantI |
AvivAsantI yuvatir manISA pitRbhya A sadane johuvAnA ||
ajirAsas tadapa IyamAnA AtasthivAMso amRtasya nAbhim |
anantAsa uravo vishvataH sIm pari dyAvApRthivI yanti panthAH ||
ukSA samudro aruSaH suparNaH pUrvasya yonim pitur A vivesha |
madhye divo nihitaH pRshnir ashmA vi cakrame rajasas pAty antau ||
catvAra Im bibhrati kSemayanto dasha garbhaM carase dhApayante |
tridhAtavaH paramA asya gAvo divash caranti pari sadyo antAn ||
idaM vapur nivacanaM janAsash caranti yan nadyas tasthur ApaH |
dve yad Im bibhRto mAtur anye iheha jAte yamyR sabandhU ||
vi tanvate dhiyo asmA apAMsi vastrA putrAya mAtaro vayanti |
upaprakSe vRSaNo modamAnA divas pathA vadhvo yanty acha ||
tad astu mitrAvaruNA tad agne shaM yor asmabhyam idam astu shastam |
ashImahi gAdham uta pratiSThAM namo dive bRhate sAdanAya ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License