Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 48
Previous - Next

Click here to hide the links to concordance

HYMN 48


kad u priyAya dhAmne manAmahe svakSatrAya svayashase mahe vayam |
Amenyasya rajaso yad abhra AM apo vRNAnA vitanoti mAyinI ||
tA atnata vayunaM vIravakSaNaM samAnyA vRtayA vishvam A rajaH |
apo apAcIr aparA apejate pra pUrvAbhis tirate devayur janaH ||
A grAvabhir ahanyebhir aktubhir variSThaM vajram A jigharti mAyini |
shataM vA yasya pracaran sve dame saMvartayanto vi ca vartayann ahA ||
tAm asya rItim parashor iva praty anIkam akhyam bhuje asya varpasaH |
sacA yadi pitumantam iva kSayaM ratnaM dadhAti bharahUtaye vishe ||
sa jihvayA caturanIka Rñjate cAru vasAno varuNo yatann arim |
na tasya vidma puruSatvatA vayaM yato bhagaH savitA dAti vAryam ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License