Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 53
Previous - Next

Click here to hide the links to concordance

HYMN 53


ko veda jAnam eSAM ko vA purA sumneSv Asa marutAm |
yad yuyujre kilAsyaH ||
aitAn ratheSu tasthuSaH kaH shushrAva kathA yayuH |
kasmai sasruH sudAse anv Apaya iLAbhir vRSTayaH saha ||
te ma Ahur ya Ayayur upa dyubhir vibhir made |
naro maryA arepasa imAn pashyann iti STuhi ||
ye añjiSu ye vAshISu svabhAnavaH srakSu rukmeSu khAdiSu |
shrAyA ratheSu dhanvasu ||
yuSmAkaM smA rathAM anu mude dadhe maruto jIradAnavaH |
vRSTI dyAvo yatIr iva ||
A yaM naraH sudAnavo dadAshuSe divaH kosham acucyavuH |
vi parjanyaM sRjanti rodasI anu dhanvanA yanti vRSTayaH ||
tatRdAnAH sindhavaH kSodasA rajaH pra sasrur dhenavo yathA |
syannA ashvA ivAdhvano vimocane vi yad vartanta enyaH ||
A yAta maruto diva AntarikSAd amAd uta |
mAva sthAta parAvataH ||
mA vo rasAnitabhA kubhA krumur mA vaH sindhur ni rIramat |
mA vaH pari SThAt sarayuH purISiNy asme It sumnam astu vaH ||
taM vaH shardhaM rathAnAM tveSaM gaNam mArutaM navyasInAm |
anu pra yanti vRSTayaH ||
shardhaM-shardhaM va eSAM vrAtaM-vrAtaM gaNaM-gaNaM sushastibhiH |
anu krAmema dhItibhiH ||
kasmA adya sujAtAya rAtahavyAya pra yayuH |
enA yAmena marutaH ||
yena tokAya tanayAya dhAnyam bIjaM vahadhve akSitam |
asmabhyaM tad dhattana yad va Imahe rAdho vishvAyu saubhagam ||
atIyAma nidas tiraH svastibhir hitvAvadyam arAtIH |
vRSTvI shaM yor Apa usri bheSajaM syAma marutaH saha ||
sudevaH samahAsati suvIro naro marutaH sa martyaH |
yaM trAyadhve syAma te ||
stuhi bhojAn stuvato asya yAmani raNan gAvo na yavase |
yataH pUrvAM iva sakhIMr anu hvaya girA gRNIhi kAminaH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License