Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 54
Previous - Next

Click here to hide the links to concordance

HYMN 54


pra shardhAya mArutAya svabhAnava imAM vAcam anajA parvatacyute |
gharmastubhe diva A pRSThayajvane dyumnashravase mahi nRmNam arcata ||
pra vo marutas taviSA udanyavo vayovRdho ashvayujaH parijrayaH |
saM vidyutA dadhati vAshati tritaH svaranty Apo 'vanA parijrayaH ||
vidyunmahaso naro ashmadidyavo vAtatviSo marutaH parvatacyutaH |
abdayA cin muhur A hrAdunIvRta stanayadamA rabhasA udojasaH ||
vy aktUn rudrA vy ahAni shikvaso vy antarikSaM vi rajAMsi dhUtayaH |
vi yad ajrAM ajatha nAva IM yathA vi durgANi maruto nAha riSyatha ||
tad vIryaM vo maruto mahitvanaM dIrghaM tatAna sUryo na yojanam |
etA na yAme agRbhItashociSo 'nashvadAM yan ny ayAtanA girim ||
abhrAji shardho maruto yad arNasam moSathA vRkSaM kapaneva vedhasaH |
adha smA no aramatiM sajoSasash cakSur iva yantam anu neSathA sugam ||
na sa jIyate maruto na hanyate na sredhati na vyathate na riSyati |
nAsya rAya upa dasyanti notaya RSiM vA yaM rAjAnaM vA suSUdatha ||
niyutvanto grAmajito yathA naro 'ryamaNo na marutaH kabandhinaH |
pinvanty utsaM yad inAso asvaran vy undanti pRthivIm madhvo andhasA ||
pravatvatIyam pRthivI marudbhyaH pravatvatI dyaur bhavati prayadbhyaH |
pravatvatIH pathyR antarikSyAH pravatvantaH parvatA jIradAnavaH ||
yan marutaH sabharasaH svarNaraH sUrya udite madathA divo naraH |
na vo 'shvAH shrathayantAha sisrataH sadyo asyAdhvanaH pAram ashnutha ||
aMseSu va RSTayaH patsu khAdayo vakSassu rukmA maruto rathe shubhaH |
agnibhrAjaso vidyuto gabhastyoH shiprAH shIrSasu vitatA hiraNyayIH ||
taM nAkam aryo agRbhItashociSaM rushat pippalam maruto vi dhUnutha |
sam acyanta vRjanAtitviSanta yat svaranti ghoSaM vitatam RtAyavaH ||
yuSmAdattasya maruto vicetaso rAyaH syAma rathyo vayasvataH |
na yo yuchati tiSyo yathA divo 'sme rAranta marutaH sahasriNam ||
yUyaM rayim maruta spArhavIraM yUyam RSim avatha sAmavipram |
yUyam arvantam bharatAya vAjaM yUyaM dhattha rAjAnaM shruSTimantam ||
tad vo yAmi draviNaM sadyaUtayo yenA svar Na tatanAma nR^IMr abhi |
idaM su me maruto haryatA vaco yasya tarema tarasA shataM himAH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License