Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 58
Previous - Next

Click here to hide the links to concordance

HYMN 58


tam u nUnaM taviSImantam eSAM stuSe gaNam mArutaM navyasInAm |
ya AshvashvA amavad vahanta uteshire amRtasya svarAjaH ||
tveSaM gaNaM tavasaM khAdihastaM dhunivratam mAyinaM dAtivAram |
mayobhuvo ye amitA mahitvA vandasva vipra tuvirAdhaso nR^In ||
A vo yantUdavAhAso adya vRSTiM ye vishve maruto junanti |
ayaM yo agnir marutaH samiddha etaM juSadhvaM kavayo yuvAnaH ||
yUyaM rAjAnam iryaM janAya vibhvataSTaM janayathA yajatrAH |
yuSmad eti muSTihA bAhujUto yuSmad sadashvo marutaH suvIraH ||
arA ived acaramA aheva pra-pra jAyante akavA mahobhiH |
pRshneH putrA upamAso rabhiSThAH svayA matyA marutaH sam mimikSuH ||
yat prAyAsiSTa pRSatIbhir ashvair vILupavibhir maruto rathebhiH |
kSodanta Apo riNate vanAny avosriyo vRSabhaH krandatu dyauH ||
prathiSTa yAman pRthivI cid eSAm bharteva garbhaM svam ic chavo dhuH |
vAtAn hy ashvAn dhury Ryuyujre varSaM svedaM cakrire rudriyAsaH ||
haye naro maruto mRLatA nas tuvImaghAso amRtA RtajñAH |
satyashrutaH kavayo yuvAno bRhadgirayo bRhad ukSamANAH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License