Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 12
Previous - Next

Click here to hide the links to concordance

HYMN 12


agniM dUtaM vRNImahe hotAraM vishvavedasam
asya yajñasya sukratum
agnim\-agniM havImabhiH sadA havanta vishpatim
havyavAhaM purupriyam
agne devAnihA vaha jajñAno vRktabarhiSe
asi hotA na IDyaH
tAnushato vi bodhaya yadagne yAsi dUtyam
devairA satsi barhiSi
ghRtAhavana dIdivaH prati Sma riSato daha
agne tvaM rakSasvinaH
agninAgniH samidhyate kavirgRhapatiryuvA
havyavAD juhvAsyaH
kavimagnimupa stuhi satyadharmANamadhvare
devamamIvacAtanam
yastvAmagne haviSpatirdUtaM deva saparyati
tasya sma prAvitA bhava
yo agniM devavItaye haviSmAnAvivAsati
tasmai pAvaka mRLaya
sa naH pAvaka dIdivo.agne devAnihA vaha
upa yajñaM havishca naH
sa na stavAna A bhara gAyatreNa navIyasA
rayiM vIravatImiSam
agne shukreNa shociSA vishvAbhirdevahUtibhiH
imaM stomaM juSasva naH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License