Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 78
Previous - Next

Click here to hide the links to concordance

HYMN 78


ashvinAv eha gachataM nAsatyA mA vi venatam |
haMsAv iva patatam A sutAM upa ||
ashvinA hariNAv iva gaurAv ivAnu yavasam |
haMsAv iva patatam A sutAM upa ||
ashvinA vAjinIvasU juSethAM yajñam iSTaye |
haMsAv iva patatam A sutAM upa ||
atrir yad vAm avarohann RbIsam ajohavIn nAdhamAneva yoSA |
shyenasya cij javasA nUtanenAgachatam ashvinA shaMtamena ||
vi jihISva vanaspate yoniH sUSyantyA iva |
shrutam me ashvinA havaM saptavadhriM ca muñcatam ||
bhItAya nAdhamAnAya RSaye saptavadhraye |
mAyAbhir ashvinA yuvaM vRkSaM saM ca vi cAcathaH ||
yathA vAtaH puSkariNIM samiN^gayati sarvataH |
evA te garbha ejatu niraitu dashamAsyaH ||
yathA vAto yathA vanaM yathA samudra ejati |
evA tvaM dashamAsya sahAvehi jarAyuNA ||
dasha mAsAñ chashayAnaH kumAro adhi mAtari |
niraitu jIvo akSato jIvo jIvantyA adhi ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License