Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 79
Previous - Next

Click here to hide the links to concordance

HYMN 79


mahe no adya bodhayoSo rAye divitmatI |
yathA cin no abodhayaH satyashravasi vAyye sujAte ashvasUnRte ||
yA sunIthe shaucadrathe vy aucho duhitar divaH |
sA vy ucha sahIyasi satyashravasi vAyye sujAte ashvasUnRte ||
sA no adyAbharadvasur vy uchA duhitar divaH |
yo vy auchaH sahIyasi satyashravasi vAyye sujAte ashvasUnRte ||
abhi ye tvA vibhAvari stomair gRNanti vahnayaH |
maghair maghoni sushriyo dAmanvantaH surAtayaH sujAte ashvasUnRte ||
yac cid dhi te gaNA ime chadayanti maghattaye |
pari cid vaSTayo dadhur dadato rAdho ahrayaM sujAte ashvasUnRte ||
aiSu dhA vIravad yasha uSo maghoni sUriSu |
ye no rAdhAMsy ahrayA maghavAno arAsata sujAte ashvasUnRte ||
tebhyo dyumnam bRhad yasha uSo maghony A vaha |
ye no rAdhAMsy ashvyA gavyA bhajanta sUrayaH sujAte ashvasUnRte ||
uta no gomatIr iSa A vahA duhitar divaH |
sAkaM sUryasya rashmibhiH shukraiH shocadbhir arcibhiH sujAte ashvasUnRte ||
vy uchA duhitar divo mA ciraM tanuthA apaH |
net tvA stenaM yathA ripuM tapAti sUro arciSA sujAte ashvasUnRte ||
etAvad ved uSas tvam bhUyo vA dAtum arhasi |
yA stotRbhyo vibhAvary uchantI na pramIyase sujAte ashvasUnRte ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License