Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 82
Previous - Next

Click here to hide the links to concordance

HYMN 82


tat savitur vRNImahe vayaM devasya bhojanam |
shreSThaM sarvadhAtamaM turam bhagasya dhImahi ||
asya hi svayashastaraM savituH kac cana priyam |
na minanti svarAjyam ||
sa hi ratnAni dAshuSe suvAti savitA bhagaH |
tam bhAgaM citram Imahe ||
adyA no deva savitaH prajAvat sAvIH saubhagam |
parA duSvapnyaM suva ||
vishvAni deva savitar duritAni parA suva |
yad bhadraM tan na A suva ||
anAgaso aditaye devasya savituH save |
vishvA vAmAni dhImahi ||
A vishvadevaM satpatiM sUktair adyA vRNImahe |
satyasavaM savitAram ||
ya ime ubhe ahanI pura ety aprayuchan |
svAdhIr devaH savitA ||
ya imA vishvA jAtAny AshrAvayati shlokena |
pra ca suvAti savitA ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License