Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 83
Previous - Next

Click here to hide the links to concordance

HYMN 83


achA vada tavasaM gIrbhir Abhi stuhi parjanyaM namasA vivAsa |
kanikradad vRSabho jIradAnU reto dadhAty oSadhISu garbham ||
vi vRkSAn hanty uta hanti rakSaso vishvam bibhAya bhuvanam mahAvadhAt |
utAnAgA ISate vRSNyAvato yat parjanya stanayan hanti duSkRtaH ||
rathIva kashayAshvAM abhikSipann Avir dUtAn kRNute varSyRM aha |
dUrAt siMhasya stanathA ud Irate yat parjanyaH kRNute varSyaM nabhaH ||
pra vAtA vAnti patayanti vidyuta ud oSadhIr jihate pinvate svaH |
irA vishvasmai bhuvanAya jAyate yat parjanyaH pRthivIM retasAvati ||
yasya vrate pRthivI nannamIti yasya vrate shaphavaj jarbhurIti |
yasya vrata oSadhIr vishvarUpAH sa naH parjanya mahi sharma yacha ||
divo no vRSTim maruto rarIdhvam pra pinvata vRSNo ashvasya dhArAH |
arvAN^ etena stanayitnunehy apo niSiñcann asuraH pitA naH ||
abhi kranda stanaya garbham A dhA udanvatA pari dIyA rathena |
dRtiM su karSa viSitaM nyañcaM samA bhavantUdvato nipAdAH ||
mahAntaM kosham ud acA ni Siñca syandantAM kulyA viSitAH purastAt |
ghRtena dyAvApRthivI vy undhi suprapANam bhavatv aghnyAbhyaH ||
yat parjanya kanikradat stanayan haMsi duSkRtaH |
pratIdaM vishvam modate yat kiM ca pRthivyAm adhi ||
avarSIr varSam ud u SU gRbhAyAkar dhanvAny atyetavA u |
ajIjana oSadhIr bhojanAya kam uta prajAbhyo 'vido manISAm ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License