Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 87
Previous - Next

Click here to hide the links to concordance

HYMN 87


pra vo mahe matayo yantu viSNave marutvate girijA evayAmarut |
pra shardhAya prayajyave sukhAdaye tavase bhandadiSTaye dhunivratAya shavase ||
pra ye jAtA mahinA ye ca nu svayam pra vidmanA bruvata evayAmarut |
kratvA tad vo maruto nAdhRSe shavo dAnA mahnA tad eSAm adhRSTAso nAdrayaH ||
pra ye divo bRhataH shRNvire girA sushukvAnaH subhva evayAmarut |
na yeSAm irI sadhastha ISTa AM agnayo na svavidyutaH pra syandrAso dhunInAm ||
sa cakrame mahato nir urukramaH samAnasmAt sadasa evayAmarut |
yadAyukta tmanA svAd adhi SNubhir viSpardhaso vimahaso jigAti shevRdho nRbhiH ||
svano na vo 'mavAn rejayad vRSA tveSo yayis taviSa evayAmarut |
yenA sahanta Rñjata svarociSa sthArashmAno hiraNyayAH svAyudhAsa iSmiNaH ||
apAro vo mahimA vRddhashavasas tveSaM shavo 'vatv evayAmarut |
sthAtAro hi prasitau saMdRshi sthana te na uruSyatA nidaH shushukvAMso nAgnayaH ||
te rudrAsaH sumakhA agnayo yathA tuvidyumnA avantv evayAmarut |
dIrgham pRthu paprathe sadma pArthivaM yeSAm ajmeSv A mahaH shardhAMsy adbhutainasAm ||
adveSo no maruto gAtum etana shrotA havaM jaritur evayAmarut |
viSNor mahaH samanyavo yuyotana smad rathyo na daMsanApa dveSAMsi sanutaH ||
gantA no yajñaM yajñiyAH sushami shrotA havam arakSa evayAmarut |
jyeSThAso na parvatAso vyomani yUyaM tasya pracetasaH syAta durdhartavo nidaH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License