Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 2
Previous - Next

Click here to hide the links to concordance

HYMN 2


tvaM hi kSaitavad yasho.agne mitro na patyase
tvaM vicarSaNe shravo vaso puSTiM na puSyasi
tvAM hi SmA carSaNayo yajñebhirgIrbhirILate
tvAM vAjI yAtyavRko rajastUrvishvacarSaNiH
sajoSastvA divo naro yajñasya ketumindhate
yad dha sya mAnuSo janaH sumnAyurjuhve adhvare
Rdhad yaste sudAnave dhiyA martaH shashamate
UtI Sa bRhato divo dviSo aMho na tarati
samidhA yasta AhutiM nishitiM martyo nashat
vayAvantaMsa puSyati kSayamagne shatAyuSam
tveSaste dhUma RNvati divi Sañchukra AtataH
sUro na hi dyutA tvaM kRpA pAvaka rocase
adhA hi vikSvIDyo.asi priyo no atithiH
raNvaH purIva jUryaH sUnurna trayayAyyaH
kratvA hi droNe ajyase.agne vAjI na kRtvyaH
parijmevasvadhA gayo.atyo na hvAryaH shishuH
tvaM tyA cidacyutAgne pashurna yavase
dhAmA ha yat te ajara vanA vRshcanti shikvasaH
veSi hyadhvarIyatAmagne hotA dame vishAm
samRdho vishpate kRNu juSasva havyamaN^giraH
achA no mitramaho deva devAnagne vocaH sumatiM rodasyoH
vIhi svastiM sukSitiM divo nR^In dviSo aMhAMsi duritAtarema tA tarema tavAvasA tarema

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License