Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 3
Previous - Next

Click here to hide the links to concordance

HYMN 3


agne sa kSeSad RtapA RtejA uru jyotirnashate devayuS Te
yaM tvaM mitreNa varuNaH sajoSA deva pAsi tyajasA martamaMhaH
Ije yajñebhih shashame shamIbhirRdhadvArAyAgnaye dadAsha
evA cana taM yashasAmajuSTirnAMho martaM nashate na pradRptiH
sUro na yasya dRshatirarepA bhImA yadeti shucatasta A dhIH
heSasvataH shurudho nAyamaktoH kutrA cid raNvo vasatirvanejAH
tigmaM cidema mahi varpo asya bhasadashvo na yamasAna AsA
vijehamAnaH parashurna jihvAM dravirna drAvayati dAru dhakSat
sa idasteva prati dhAdasiSyañchishIta tejo.ayaso na dhArAm
citradhrajatiraratiryo aktorverna druSadvA raghupatmajaMhAH
sa IM rebho na prati vasta usrAH shociSA rArapIti mitramahAH
naktaM ya ImaruSo yo divA nR^Inamartyo aruSo yo divA nR^In
divo na yasya vidhato navInod vRSA rukSa oSadhISu nUnot
ghRNA na yo dhrajasA patmanA yannA rodasI vasunAdaM supatnI
dhAyobhirvA yo yujyebhirarkairvidyun na davidyot svebhiHshuSmaih
shardho vA yo marutAM tatakSa Rbhurna tveSorabhasAno adyaut

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License