Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 4
Previous - Next

Click here to hide the links to concordance

HYMN 4


yathA hotarmanuSo devatAtA yajñebhiH sUno sahaso yajAsi
evA no adya samanA samAnAnushannagna ushato yakSi devAn
sa no vibhAvA cakSaNirna vastoragnirvandAru vedyashcano dhAt
vishvAyuryo amRto martyeSUSarbhud bhUdatithirjAtavedAH
dyAvo na yasya panayantyabhvaM bhAsAMsi vaste sUryo na shukraH
vi ya inotyajaraH pAvako.ashnasya cicchishnathat pUrvyANi
vadmA hi sUno asyadmasadvA cakre agnirjanuSAjmAnnam
sa tvaM na Urjasana UrjaM dhA rAjeva jeravRke kSeSyantaH
nitikti yo vAraNamannamatti vAyurna rASTryatyetyaktUn
turyAma yasta AdishAmarAtIratyo na hrutaH patataH parihrut
A sUryo na bhAnumadbhirarkairagne tatantha rodasI vi bhAsA
citro nayat pari tamAMsyaktaH shociSA patmannaushijo na dIyan
tvAM hi mandratamamarkashokairvavRmahe mahi naH shroSyagne
indraM na tvA shavasA devatA vAyuM pRNanti rAdhasAnRtamAH
nU no agne.avRkebhiH svasti veSi rAyaH pathibhiH parSyaMhaH
tA sUribhyo gRNate rAsi sumnaM madema shatahimAHsuvIrAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License