Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 5
Previous - Next

Click here to hide the links to concordance

HYMN 5


huve vaH sUnuM sahaso yuvAnamadroghavAcaM matibhiryaviSTham
ya invati draviNAni pracetA vishvavArANi puruvAroadhruk
tve vasUni purvaNIka hotardoSA vastorerire yajñiyAsaH
kSAmeva vishvA bhuvanAni yasmin saM saubhagAni dadhirepAvake
tvaM vikSu pradivaH sIda Asu kratvA rathIrabhavo vAryANAm
ata inoSi vidhate cikitvo vyAnuSag jAtavedo vasUni
yo naH sanutyo abhidAsadagne yo antaro mitramaho vanuSyAt
tamajarebhirvRSabhistava svaistapA tapiSTha tapasA tapasvAn
yaste yajñena samidhA ya ukthairarkebhiH sUno sahaso dadAshat
sa martyeSvamRta pracetA rAyA dyumnena shravasA vi bhAti
sa tat kRdhISitastUyamagne spRdho bAdhasva sahasA sahasvAn
yacchasyase dyubhirakto vacobhistajjuSasva jariturghoSi manma
ashyAma taM kAmamagne tavotI ashyAma rayiM rayivaH suvIram
ashyAma vAjamabhi vAjayanto.ashyAma dyumnamajarAjaraM te

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License