Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 7
Previous - Next

Click here to hide the links to concordance

HYMN 7


mUrdhAnaM divo aratiM pRthivyA vaishvAnaraM Rta A jAtamagnim
kaviM samrAjamatithiM janAnAmAsannA pAtraM janayanta devAH
nAbhiM yajñAnAM sadanaM rayINAM mahAmAhAvamabhisaM navanta
vaishvAnaraM rathyamadhvarANAM yajñasya ketuM janayanta devAH
tvad vipro jAyate vAjyagne tvad vIrAso abhimAtiSAhaH
vaishvAnara tvamasmAsu dhehi vasUni rAjan spRhayAyyANi
tvAM vishve amRta jAyamAnaM shishuM na devA abhi saM navante
tava kratubhiramRtatvamAyan vaishvAnara yat pitroradIdeH
vaishvAnara tava tAni vratAni mahAnyagne nakirA dadharSa
yajjAyamAnaH pitrorupasthe.avindaH ketuM vayuneSvahnAm
vaishvAnarasya vimitAni cakSasA sAnUni divo amRtasya ketunA
tasyedu vishvA bhuvanAdhi mUrdhani vayA iva ruruhuHsapta visruhaH
vi yo rajAMsyamimIta sukraturvaishvAnaro vi divo rocanA kaviH
pari yo vishvA bhuvanAni paprathe.adabdho gopA amRtasya rakSitA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License