Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 9
Previous - Next

Click here to hide the links to concordance

HYMN 9


ahashca kRSNamahararjunaM ca vi vartete rajasI vedyAbhiH
vaishvAnaro jAyamAno na rAjAvAtirajjyotiSAgnistamAMsi
nAhaM tantuM na vi jAnAmyotuM na yaM vayanti samare'tamAnAH
kasya svit putra iha vaktvAni paro vadAtyavareNa pitrA
sa it tantuM sa vi jAnAtyotuM sa vaktvAny RtuthA vadAti
ya IM ciketadamRtasya gopA avashcaran paro anyena pashyan
ayaM hotA prathamaH pashyatemamidaM jyotiramRtaM martyeSu
ayaM sa jajñe dhruva A niSatto.amartyastanvA vardhamAnaH
dhruvaM jyotirnihitaM dRshaye kaM mano javiSThaM patayatsvantaH
vishve devAH samanasaH saketA ekaM kratumabhivi yanti sAdhu
vi me karNA patayato vi cakSurvIdaM jyotirhRdaya AhitaM yat
vi me manashcarati dUraAdhIH kiM svid vakSyAmikimu nU maniSye
vishve devA anamasyan bhiyAnAstvAmagne tamasi tasthivAMsam
vaishvAnaro.avatUtaye no.amartyo.avatUtaye naH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License