Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 12
Previous - Next

Click here to hide the links to concordance

HYMN 12


madhye hotA duroNe barhiSo rAL agnistodasya rodasI yajadhyai
ayaM sa sUnuH sahasa RtAvA dUrAt sUryo na shociSA tatAna
A yasmin tve svapAke yajatra yakSad rAjan sarvatAteva nudyauH
triSadhasthastataruSo na jaMho havyA maghAni mAnuSA yajadhyai
tejiSThA yasyAratirvanerAT todo adhvan na vRdhasAno adyaut
adrogho na dravitA cetati tmannamartyo.avartra oSadhISu
sAsmAkebhiretarI na shUSairagni STave dama A jAtavedAH
drvanno vanvan kratvA nArvosraH piteva jArayAyi yajñaiH
adha smAsya panayanti bhAso vRthA yat takSadanuyAti pRthvIm
sadyo yaH syandro viSito dhavIyAn RNo na tAyurati dhanvA rAT
sa tvaM no arvan nidAyA vishvebhiragne agnibhiridhAnaH
veSi rAyo vi yAsi duchunA madema shatahimAH suvIrAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License