Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 15
Previous - Next

Click here to hide the links to concordance

HYMN 15


imamU Su vo atithimuSarbudhaM vishvAsAM vishAM patimRñjase girA
vetId divo januSA kaccidA shucirjyok cidatti garbho yadacyutam
mitraM na yaM sudhitaM bhRgavo dadhurvanaspatAvIDyamUrdhvashociSam
sa tvaM suprIto vItahavye adbhuta prashastibhirmahayase dive\ dive
sa tvaM dakSasyAvRko vRdho bhUraryaH parasyAntarasya taruSaH
rAyaH sUno sahaso martyeSvA chardiryacha vItahavyAya sapratho bharadvAjAya saprathaH
dyutAnaM vo atithiM svarNaramagniM hotAraM manuSaH svadhvaram
vipraM na dyukSavacasaM suvRktibhirhavyavAhamaratiM devaM Rñjase
pAvakayA yashcitayantyA kRpA kSAman ruruca uSaso na bhAnunA
tUrvan na yAmannetashasya nU raNa A yo ghRNe na tatRSANo ajaraH
agnim\-agniM vaH samidhA duvasyata priyam\-priyaM vo atithiM gRNISaNi
upa vo gIrbhiramRtaM vivAsata devo deveSu vanate hi vAryaM devo deveSu vanate hi no duvaH
samiddhamagniM samidhA girA gRNe shuciM pAvakaM puro adhvare dhruvam
vipraM hotAraM puruvAramadruhaM kaviM sumnairImahe jAtavedasam
tvAM dUtamagne amRtaM yuge\-yuge havyavAhaM dadhire pAyumIDyam
devAsashca martAsashca jAgRviM vibhuM vishpatiM namasA ni Sedire
vibhUSannagna ubhayAnanu vratA dUto devAnAM rajasI samIyase
yat te dhItiM sumatimAvRNImahe.adha smA nastrivarUthaH shivo bhava
taM supratIkaM sudRshaM svañcamavidvAMso viduSTaraM sapema
sa yakSad vishvA vayunAni vidvAn pra havyamagniramRteSu vocat
tamagne pAsyuta taM piparSi yasta AnaT kavaye shUra dhItim
yajñasya vA nishitiM voditiM vA tamit pRNakSi shavasota rAyA
tvamagne vanuSyato ni pAhi tvamu naH sahasAvannavadyAt
saM tvA dhvasmanvadabhyetu pAthaH saM rayi spRhayAyyaHsahasrI
agnirhotA gRhapatiH sa rAjA vishvA veda janimA jAtavedaH
devAnAmuta yo martyAnAM yajiSThaH sa pra yajatAM RtAvA
agne yadadya visho adhvarasya hotaH pAvakashoce veS TvaM hi yajvA
RtA yajAsi mahinA vi yad bhUrhavyA vaha yaviSTha yA te adya
abhi prayAMsi sudhitAni hi khyo ni tvA dadhIta rodasI yajadhyai
avA no maghavan vAjasAtAvagne vishvAni duritA tarema tA tarema tavAvasA tarema

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License