Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 17
Previous - Next

Click here to hide the links to concordance

HYMN 17


tvamagne yajñAnAM hotA vishveSAM hitaH
devebhirmAnuSe jane
sa no mandrAbhiradhvare jihvAbhiryajA mahaH
A devAn vakSi yakSi ca
vetthA hi vedho adhvanaH pathashca devAñjasA
agne yajñeSu sukrato
tvAmILe adha dvitA bharato vAjibhiH shunam
Ije yajñeayat divi
tvamimA vAryA puru divodAsAya sunvate
bharadvAjAya dAshuSe
tvaM dUto amartya A vahA daivyaM janam
shRNvan viprasya suSTutim
tvAmagne svAdhyo martAso deva vItaye
yajñeSu devamILate
tava pra yakSi sandRshamuta kratuM sudAnavaH
vishve juSanta kAminaH
tvaM hotA manurhito vahnirAsA viduSTaraH
agne yakSidivo vishaH
agna A yAhi vItaye gRNAno havyadAtaye
ni hotA satsi barhiSi
taM tvA samidbhiraN^giro ghRtena vardhayAmasi
bRhacchocA yaviSThya
sa naH pRthu shravAyyamachA deva vivAsasi
bRhadagne suvIryam
tvAmagne puSkarAdadhyatharvA niramanthata
mUrdhno vishvasya vAghataH
tamu tvA dadhyaMM RSiH putra Idhe atharvaNaH
vRtrahaNaM purandaram
tamu tvA pAthyo vRSA samIdhe dasyuhantamam
dhanaMjayaM raNe\-raNe
ehyU Su bravANi te.agna itthetarA giraH
ebhirvardhAsa indubhiH
yatra kva ca te mano dakSaM dadhasa uttaram
tatrA sadaH kRNavase
nahi te pUrtamakSipad bhuvan nemAnAM vaso
athA duvo vanavase
AgniragAmi bhArato vRtrahA purucetanaH
divodAsasya satpatiH
sa hi vishvAti pArthivA rayiM dAshan mahitvanA
vanvannavAto astRtaH
sa pratnavan navIyasAgne dyumnena saMyatA
bRhat tatanthabhAnunA
pra vaH sakhAyo agnaye stomaM yajñaM ca dhRSNuyA
arcagAya ca vedhase
sa hi yo mAnuSA yugA sIdad dhotA kavikratuH
dUtashca havyavAhanaH
tA rAjAnA shucivratAdityAn mArutaM gaNam
vaso yakSIha rodasI
vasvI te agne sandRSTiriSayate martyAya
Urjo napAdamRtasya
kratvA dA astu shreSTho.adya tvA vanvan surekNAH
marta AnAsha suvRktim
te te agne tvotA iSayanto vishvamAyuH
taranto aryo arAtIrvanvanto aryo arAtIH
agnistigmena shociSA yAsad vishvaM nyatriNam
agnirnovanate rayim
suvIraM rayimA bhara jAtavedo vicarSaNe
jahi rakSAMsi sukrato
tvaM naH pAhyaMhaso jAtavedo aghAyataH
rakSA No brahmaNas kave
yo no agne dureva A marto vadhAya dAshati
tasmAn naH pAhyaMhasaH
tvaM taM deva jihvayA pari bAdhasva duSkRtam
marto yo nojighAMsati
bharadvAjAya saprathaH sharma yacha sahantya
agne vareNyaMvasu
agnirvRtrANi jaN^ghanad draviNasyurvipanyayA
samiddhaH shukra AhutaH
garbhe mAtuH pituS pitA vididyutAno akSare
sIdannRtasya yonimA
brahma prajAvadA bhara jAtavedo vicarSaNe
agne yad dId ayad divi
upa tvA raNvasandRshaM prayasvantaH sahaskRta
agne sasRjmahe giraH
upa chAyAmiva ghRNeraganma sharma te vayam
agne hiraNyasandRshaH
ya ugra iva sharyahA tigmashRN^go na vaMsagaH
agne puro rurojitha
A yaM haste na khAdinaM shishuM jAtaM na bibhrati
vishAmagniM svadhvaram
pra devaM devavItaye bharatA vasuvittamam
A sve yonau ni SIdatu
A jAtaM jAtavedasi priyaM shishItAtithim
syona A gRhapatim
agne yukSvA hi ye tavAshvAso deva sAdhavaH
araM vahanti manyave
achA no yAhyA vahAbhi prayAMsi vItaye
A devAn somapItaye
udagne bhArata dyumadajasreNa davidyutat
shocA vi bhAhyajara

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License