Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 19
Previous - Next

Click here to hide the links to concordance

HYMN 19


pibA somamabhi yamugra tarda UrvaM gavyaM mahi gRNAnaindra
vi yo dhRSNo vadhiSo vajrahasta vishvA vRtramamitriyA shavobhiH
sa IM pAhi ya RjISI tarutro yaH shipravAn vRSabho yo matInAm
yo gotrabhid vajrabhRd yo hariSThAH sa indra citrAnabhi tRndhi vAjAn
evA pAhi pratnathA mandatu tvA shrudhi brahma vAvRdhasvotagIrbhiH
AviH sUryaM kRNuhi pIpihISo jahi shatrUnrabhi gA indra tRndhi
te tvA madA bRhadindra svadhAva ime pItA ukSayanta dyumantam
mahAmanUnaM tavasaM vibhUtiM matsarAso jarhRSanta prasAham
yebhiH sUryamuSasaM mandasAno.avAsayo.apa dRlhAni dardrat
mahAmadriM pari gA indra santaM nutthA acyutaM sadasas pari svAt
tava kratvA tava tad daMsanAbhirAmAsu pakvaM shacyA ni dIdhaH
aurNordura usriyAbhyo vi dRLhodUrvAd gA asRjo aN^girasvAn
paprAtha kSAM mahi daNso vyurvImupa dyAM RSvo bRhadindra stabhAyaH
adhArayo rodasI devaputre pratne mAtarA yahvI Rtasya
adha tvA vishve pura indra devA ekaM tavasaM dadhire bharAya
adevo yadabhyauhiSTa devAn svarSAtA vRNata indramatra
adha dyaushcit te apa sA nu vajrAd dvitAnamad bhiyasA svasya manyoH
ahiM yadindro abhyohasAnaM ni cid vishvAyuH shayathe jaghAna
adha tvaSTA te maha ugra vajraM sahasrabhRSTiM vavRtacchatAshrim
nikAmamaramaNasaM yena navantamahiM saM piNagRjISin
vardhAn yaM vishve marutaH sajoSAH pacacchataM mahiSAnindra tubhyam
pUSA viSNustrINi sarAMsi dhAvan vRtrahaNaM madiramaMshumasmai
A kSodo mahi vRtaM nadInAM pariSThitamasRja UrmimapAm
tAsAmanu pravata indra panthAM prArdayo nIcIrapasaH samudram
evA tA vishvA cakRvAMsamindraM mahAmugramajuryaM sahodAm
suvIraM tvA svAyudhaM suvajramA brahma navyamavase vavRtyAt
sa no vAjAya shravasa iSe ca rAye dhehi dyumata indra viprAn
bharadvAje nRvata indra sUrIn divi ca smaidhi pArye na indra
ayA vAjaM devahitaM sanema madema shatahimAH suvIrAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License