Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 23
Previous - Next

Click here to hide the links to concordance

HYMN 23


pra shyeno na madiramaMshumasmai shiro dAsasya namucermathAyan
prAvan namIM sApyaM sasantaM pRNag rAyA samiSA saM svasti
vi piprorahimAyasya dRLhAH puro vajriñchavasA na dardaH
sudAman tad rekNo apramRSyaM Rjishvane dAtraM dAshuSe dAH
sa vetasuM dashamAyaM dashoNiM tUtujimindraH svabhiSTisumnaH
A tugraM shashvadibhaM dyotanAya mAturna sImupa sRjA iyadhyai
sa IM spRdho vanate apratIto bibhrad vajraM vRtrahaNaM gabhastau
tiSThad dharI adhyasteva garte vacoyujA vahata indraM RSvam
sanema te.avasA navya indra pra pUrava stavanta enA yajñaiH
sapta yat puraH sharma shAradIrdard dhan dAsIH purukutsAya shikSan
tvaM vRdha indra pUrvyo bhUrvarivasyannushane kAvyAya
parA navavAstvamanudeyaM mahe pitre dadAtha svaM napAtam
tvaM dhunirindra ...
tava ha tyadindra viSvamAjau sasto dhunIcumurI yA ha siSvap
dIdayadit tubhyaM somebhiH sunvan dabhItiridhmabhRtiH pakthyarkaiH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License