Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 24
Previous - Next

Click here to hide the links to concordance

HYMN 24


imA u tvA purutamasya kArorhavyaM vIra havyA havante
dhiyo ratheSThAmajaraM navIyo rayirvibhUtirIyate vacasyA
tamu stuSa indraM yo vidAno girvAhasaM gIrbhIryajñavRddham
yasya divamati mahnA pRthivyAH purumAyasya riricemahitvam
sa it tamo.avayunaM tatanvat sUryeNa vayunavaccakAra
kadA te martA amRtasya dhAmeyakSanto na minanti svadhAvaH
yastA cakAra sa kuha svidindraH kamA janaM carati kAsu vikSu
kaste yajño manase shaM varAya ko arka indrakatamaH sa hotA
idA hi te veviSataH purAjAH pratnAsa AsuH purukRt sakhAyaH
ye madhyamAsa uta nUtanAsa utAvamasya puruhUta bodhi
taM pRchanto.avarAsaH parANi pratnA ta indra shrutyAnu yemuH
arcAmasi vIra brahmavAho yAdeva vidma tAt tvA mahAntam
abhi tvA pAjo rakSaso vi tasthe mahi jajñAnamabhi tat su tiSTha
tava pratnena yujyena sakhyA vajreNa dhRSNo apatA nudasva
sa tu shrudhIndra nUtanasya brahmaNyato vIra kArudhAyaH
tvaM hyApiH pradivi pitR^INAM shashvad babhUtha suhava eSTau
protaye varuNaM mitramindraM marutaH kRSvAvase no adya
pra pUSaNaM viSNumagniM purandhiM savitAramoSadhIH parvatAMshca
ima u tvA purushAka prayajyo jaritAro abhyarcantyarkaiH
shrudhI havamA huvato huvAno na tvAvAnanyo amRta tvadasti
nU ma A vAcamupa yAhi vidvAn vishvebhiH sUno sahaso yajatraiH
ye agnijihvA RtasApa Asurye manuM cakruruparaM dasAya
sa no bodhi puraetA sugeSUta durgeSu pathikRd vidAnaH
ye ashramAsa uravo vahiSThAstebhirna indrAbhi vakSi vAjam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License