Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 27
Previous - Next

Click here to hide the links to concordance

HYMN 27


vRSA mada indre shloka ukthA sacA someSu sutapA RjISI
arcatryo maghavA nRbhya ukthairdyukSo rAjA girAmakSitotiH
taturirvIro naryo vicetAH shrotA havaM gRNata urvyUtiH
vasuH shaMso narAM kArudhAyA vAjI stuto vidathe dAti vAjam
akSo na cakryoH shUra bRhan pra te mahnA ririce rodasyoH
vRkSasya nu te puruhUta vayA vyUtayo ruruhurindra pUrvIH
shacIvataste purushAka shAkA gavAmiva srutayaH saMcaraNIH
vatsAnAM na tantayasta indra dAmanvanto adAmAnaH sudAman
anyadadya karvaramanyadu shvo.asacca san muhurAcakririndraH
mitro no atra varuNashca pUSAryo vashasya paryetAsti
vi tvadApo na parvatasya pRSThAdukthebhirindrAnayanta yajñaiH
taM tvAbhiH suSTutibhirvAjayanta AjiM na jagmurgirvAho ashvAH
na yaM jaranti sharado na mAsA na dyAva indramavakarshayanti
vRddhasya cid vardhatAmasya tanU stomebhirukthaishcashasyamAnA
na vILave namate na sthirAya na shardhate dasyujUtAya stavAn
ajrA indrasya girayashcid RSvA gambhIre cid bhavatigAdhamasmai
gambhIreNa na uruNAmatrin preSo yandhi sutapAvan vAjAn
sthA U Su Urdhva UtI ariSaNyannaktorvyuSTau paritakmyAyAm
sacasva nAyamavase abhIka ito vA tamindra pAhi riSaH
amA cainamaraNye pAhi riSo madema shatahimAH suvIrAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License