Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 30
Previous - Next

Click here to hide the links to concordance

HYMN 30


shrudhI na indra hvayAmasi tvA maho vAjasya sAtau vAvRSANAH
saM yad visho.ayanta shUrasAtA ugraM no.avaH pArye ahan dAH
tvAM vAjI havate vAjineyo maho vAjasya gadhyasya sAtau
tvAM vRtreSvindra satpatiM tarutraM tvAM caSTe muSTihA goSu yudhyan
tvaM kaviM codayo.arkasAtau tvaM kutsAya shuSNaM dAshuSe vark
tvaM shiro amarmaNaH parAhannatithigvAya shaMsyaM kariSyan
tvaM rathaM pra bharo yodhaM RSvamAvo yudhyantaM vRSabhaM dashadyum
tvaM tugraM vetasave sacAhan tvaM tujiM gRNantamindra tUtoH
tvaM tadukthamindra barhaNA kaH pra yacchatA sahasrAshUra darSi
ava girerdAsaM shambaraM han prAvo divodAsaM citrAbhirUtI
tvaM shraddhAbhirmandasAnaH somairdabhItaye cumurimindrasiSvap
tvaM rajiM piThInase dashasyan SaSTiM sahasrAshacyA sacAhan
ahaM cana tat sUribhirAnashyAM tava jyAya indra sumnamojaH
tvayA yat stavante sadhavIra vIrAstrivarUthena nahuSA shaviSTha
vayaM te asyAmindra dyumnahUtau sakhAyaH syAma mahina preSThAH
prAtardaniH kSatrashrIrastu shreSTho ghane vRtrANAM sanaye dhanAnAm

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License