Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 31
Previous - Next

Click here to hide the links to concordance

HYMN 31


kimasya made kiM vasya pItAvindraH kimasya sakhye cakAra
raNA vA ye niSadi kiM te asya pura vividre kimu nUtanAsaH
sadasya made sad vasya pitavindraH sadasya sakhye cakAra
raNA vA ye niSadi sat te asya pura vividre sadu nUtanAsaH
nahi nu te mahimanaH samasya na maghavan maghavattvasya vidma
na rAdhaso\-rAdhaso nUtanasyendra nakirdadRsha indriyaM te
etat tyat ta indriyamaceti yenAvadhIrvarashikhasya sheSaH
vajrasya yat te nihatasya shuSmAt svanAccidindra paramodadAra
vadhIdindro varashikhasya sheSo.abhyAvartine cAyamAnAya shikSan
vRcIvato yad dhariyUpIyAyAM han pUrve ardhe bhiyasAparo dart
triMshacchataM varmiNa indra sAkaM yavyAvatyAM puruhUta shravasyA
vRcIvantaH sharave patyamAnAH pAtrA bhindAnanyarthAnyAyan
yasya gAvAvaruSA sUyavasyU antarU Su carato rerihANA
sa sRñjayAya turvashaM parAdAd vRcIvato daivavAtAyashikSan
dvayAnagne rathino viMshatiM gA vadhUmato maghavA mahyaM samrAT
abhyAvartI cAyamAno dadAti dUNAsheyaM dakSiNA pArthavAnAm

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License