Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 32
Previous - Next

Click here to hide the links to concordance

HYMN 32


A gAvo agmannuta bhadramakran sIdantu goSThe raNayantvasme
prajAvatIH pururUpA iha syurindrAya pUrvIruSaso duhAnAH
indro yajvane pRNate ca shikSatyuped dadAti na svaM muSAyati
bhUyo\-bhUyo rayimidasya vardhayannabhinne khilye nidadhAti devayum
na tA nashanti na dabhAti taskaro nAsAmAmitro vyathirAdadharSati
devAMshca yAbhiryajate dadAti ca jyogit tAbhiH sacate gopatiH saha
na tA arvA reNukakATo ashnute na saMskRtatramupa yanti tA abhi
urugAyamabhayaM tasya tA anu gAvo martasya vicaranti yajvanaH
gAvo bhago gAva indro me achAn gAvaH somasya prathamasya bhakSaH
imA yA gAvaH sa janAsa indra ichAmId dhRdAmanasA cidindram
yUyaM gAvo medayathA kRshaM cidashrIraM cit kRNuthA supratIkam
bhadraM gRhaM kRNutha bhadravAco bRhad vo vaya ucyate sabhAsu
prajAvatIH sUyavasaM rishantIH shuddhA apaH suprapANepibantIH
mA va stena Ishata mAghashaMsaH pari vo hetI rudrasya vRjyAH
upedamupaparcanamAsu goSUpa pRcyatAm
upa RSabhasya retasyupendra tava vIrye

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License