Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 48
Previous - Next

Click here to hide the links to concordance

HYMN 48


yo rayivo rayintamo yo dyumnairdyumnavattamaH
somaH sutaH sa indra te.asti svadhApate madaH
yaH shagmastuvishagma te rAyo dAmA matInAm
somaH sutaH ...
yena vRddho na shavasA turo na svAbhirUtibhiH
somaH sutaH ...
tyamu vo aprahaNaM gRNISe shavasas patim
indraM vishvAsAhaM naraM maMhiSThaM vishvacarSaNim
yaM vardhayantId giraH patiM turasya rAdhasaH
taminnvasya rodasI devI shuSmaM saparyataH
tad va ukthasya barhaNendrAyopastRNISaNi
vipo na yasyotayo vi yad rohanti sakSitaH
avidad dakSaM mitro navIyAn papAno devebhyo vasyo acait
sasavAn staulAbhirdhautarIbhiruruSyA pAyurabhavat sakhibhyaH
Rtasya pathi vedhA apAyi shriye manAMsi devAso akran
dadhAno nAma maho vacobhirvapurdRshaye venyo vyAvaH
dyumattamaM dakSaM dhehyasme sedhA janAnAM pUrvIrarAtIH
varSIyo vayaH kRNuhi shacIbhirdhanasya sAtAvasmAnaviDDhi
indra tubhyamin maghavannabhUma vayaM dAtre harivo mA vivenaH
nakirApirdadRshe martyatrA kimaN^ga radhracodanantvAhuH
mA jasvane vRSabha no rarIthA mA te revataH sakhye riSAma
pUrvIS Ta indra niSSidho janeSu jahyasuSvIn pra vRhApRNataH
udabhrANIva stanayanniyartIndro rAdhAMsyashvyAni gavyA
tvamasi pradivaH kArudhAyA mA tvAdAmAna A dabhanmaghonaH
adhvaryo vIra pra mahe sutAnAmindrAya bhara sa hyasya rAjA
yaH pUrvyAbhiruta nUtanAbhirgIrbhirvAvRdhe gRNatAM RSINAm
asya made puru varpAMsi vidvAnindro vRtrANyapratI jaghAna
tamu pra hoSi madhumantamasmai somaM vIrAya shipriNe pibadhyai
pAtA sutamindro astu somaM hantA vRtraM vajreNa mandasAnaH
gantA yajñaM parAvatashcidachA vasurdhInAmavitA kArudhAyAH
idaM tyat pAtramindrapAnamindrasya priyamamRtamapAyi
matsad yathA saumanasAya devaM vyasmad dveSo yuyavad vyaMhaH
enA mandAno jahi shUra shatrUñ jAmimajAmiM maghavannamitrAn
abhiSeNAnabhyAdedishAnAn parAca indra pra mRNAjahI ca
Asu SmA No maghavannindra pRtsvasmabhyaM mahi varivaH sugaM kaH
apAM tokasya tanayasya jeSa indra sUrIn kRNuhismA no ardham
A tvA harayo vRSaNo yujAnA vRSarathAso vRSarashmayo.atyAH
asmatrAñco vRSaNo vajravAho vRSNe madAya suyujovahantu
A te vRSan vRSaNo droNamasthurghRtapruSo normayo madantaH
indra pra tubhyaM vRSabhiH sutAnAM vRSNe bharantivRSabhAya somam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License