Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 14
Previous - Next

Click here to hide the links to concordance

HYMN 14


aibhiragne duvo giro vishvebhiH somapItaye
devebhiryAhi yakSi ca
A tvA kaNvA ahUSata gRNanti vipra te dhiyaH
devebhiragna A gahi
indravAyU bRhaspatiM mitrAgniM pUSaNaM bhagam
AdityAnmArutaM gaNam
pra vo bhriyanta indavo matsarA mAdayiSNavaH
drapsA madhvashcamUSadaH
ILate tvAmavasyavaH kaNvAso vRktabarhiSaH
haviSmantoaraMkRtaH
ghRtapRSThA manoyujo ye tvA vahanti vahnayaH
A devAn somapItaye
tAn yajatrAn RtAvRdho.agne patnIvatas kRdhi
madhvaH sujihva pAyaya
ye yajatrA ya IDyAste te pibantu jihvayA
madhoragne vaSaTkRti
AkIM sUryasya rocanAd vishvAn devAnuSarbudhaH
vipro hoteha vakSati
vishvebhiH somyaM madhvagna indreNa vAyunA
pibA mitrasya dhAmabhiH
tvaM hotA manurhito.agne yajñeSu sIdasi
semaM no adhvaraM yaja
yukSvA hyaruSI rathe harito deva rohitaH
tAbhirdevAnihA vaha

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License