Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 52
Previous - Next

Click here to hide the links to concordance

HYMN 52


svAduS kilAyaM madhumAnutAyaM tIvraH kilAyaM rasavAnutAyam
uto nvasya papivAMsamindraM na kashcanasahata AhaveSu
ayaM svAduriha madiSTha Asa yasyendro vRtrahatye mamAda
purUNi yashcyautnA shambarasya vi navatiM nava ca dehyo han
ayaM me pIta udiyarti vacamayaM manISAmushatImajIgaH
ayaM SaL urvIramimIta dhIro na yAbhyo bhuvanaM kaccanAre
ayaM sa yo varimANaM pRthivyA varSmANaM divo akRNodayaM saH
ayaM pIyUSaM tisRSu pravatsu somo dAdhArorvantarikSam
ayaM vidaccitradRshIkamarNaH shukrasadmanAmuSasAmanIke
ayaM mahAn mahatA skambhanenod dyAmastabhnAd vRSabhomarutvAn
dhRSat piba kalashe somamindra vRtrahA shUra samare vasUnAm
mAdhyandine savana A vRSasva rayisthAno rayimasmAsu dhehi
indra pra NaH puraeteva pashya pra no naya prataraM vasyo acha
bhavA supAro atipArayo no bhavA sunItiruta vAmanItiH
uruM no lokamanu neSi vidvAn svarvajjyotirabhayaM svasti
RSvA ta indra sthavirasya bAhU upa stheyAma sharaNA bRhantA
variSThe na indra vandhure dhA vahiSThayoH shatAvannashvayorA
iSamA vakSISAM varSiSThAM mA nastArIn maghavan rAyo aryaH
indra mRLa mahyaM jIvAtumicha codaya dhiyamayaso na dhArAm
yat kiM cAhaM tvAyuridaM vadAmi tajjuSasva kRdhi mA devavantam
trAtAramindramavitAramindraM have\-have suhavaM shUramindram
hvayAmi shakraM puruhUtamindraM svasti no maghavAdhAtvindraH
indraH sutrAmA svavAnavobhiH sumRLIko bhavatu vishvavedAH
bAdhatAM dveSo abhayaM kRNotu suvIryasya patayaH syAma
tasya vayaM sumatau yajñiyasyApi bhadre saumanase syAma
sa sutrAmA svavAnindro asme ArAccid dveSaH sanutaryuyotu
ava tve indra pravato normirgiro brahmANi niyuto dhavante
urU na rAdhaH savanA purUNyapo gA vajrin yuvase samindUn
ka IM stavat kaH pRNAt ko yajAte yadugramin maghavA vishvahAvet
pAdAviva praharannanyam\-anyaM kRNoti pUrvamaparaM shacIbhiH
shRNve vIra ugram\-ugraM damAyannanyam\ anyamatinenIyamAnaH
edhamAnadviL ubhayasya rAjA coSkUyate visha indro manuSyAn
parA pUrveSAM sakhyA vRNakti vitarturANo aparebhireti
anAnubhUtIravadhUnvAnaH pUrvIrindraH sharadastartarIti
rUpaM\-rUpaM pratirUpo babhUva tadasya rUpaM praticakSaNAya
indro mAyAbhiH pururUpa Iyate yuktA hyasya harayaHshatA dasha
yujAno haritA rathe bhUri tvaSTeha rAjati
ko vishvAhA dviSataH pakSa Asata utAsIneSu sUriSu
agavyUti kSetramAgamna devA urvI satI bhUmiraMhUraNAbhUt
bRhaspate pra cikitsA gaviSTAvitthA sate jaritraindra panthAm
dive\-dive sadRshIranyamardhaM kRSNA asedhatapa sadmanojAH
ahan dAsA vRSabho vasnayantodavraje varcinaM shambaraM ca
prastoka in nu rAdhasasta indra dasha koshayIrdasha vAjino.adAt
divodAsAdatithigvasya rAdhaH shAmbaraM vasu pratyagrabhISma
dashAshvAn dasha koshAn dasha vastrAdhibhojanA
dasho hiraNyapiNDAn divodAsAdasAniSam
dasha rathAn praSTimataH shataM gA atharvabhyaH
ashvathaH pAyave.adAt
mahi rAdho vishvajanyaM dadhAnAn bharadvAjAn sArñjayo abhyayaSTa
vanaspate vIDvaN^go hi bhUyA asmatsakhA prataraNaH suvIraH
gobhiH saMnaddho asi vILayasvAsthAtA te jayatu jetvAni
divas pRthivyAH paryoja udbhRtaM vanaspatibhyaH paryAbhRtaM sahaH
apAmojmAnaM pari gobhirAvRtamindrasya vajraM haviSA rathaM yaja
indrasya vajro marutAmanIkaM mitrasya garbho varuNasya nAbhiH
semAM no havyadAtiM juSANo deva ratha prati havyA gRbhAya
upa shvAsaya pRthivImuta dyAM purutrA te manutAM viSThitaM jagat
sa dundubhe sajUrindreNa devairdUrAd davIyoapa sedha shatrUn
A krandaya balamojo na A dhA ni STanihi duritA bAdhamAnaH
apa protha dundubhe duchunA ita indrasya muSTirasi vILayasva
AmUraja pratyAvartayemAH ketumad dundubhirvAvadIti
samashvaparNAshcaranti no naro.asmAkamindra rathino jayantu

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License