Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 53
Previous - Next

Click here to hide the links to concordance

HYMN 53


yajñA\-yajñA vo agnaye girA\-girA ca dakSase
pra\-pra vayamamRtaM jAtavedasaM priyaM mitraM na shaMsiSam
Urjo napAtaM sa hinAyamasmayurdAshema havyadAtaye
bhuvad vAjeSvavitA bhuvad vRdha uta trAtA tanUnAm
vRSA hyagne ajaro mahAn vibhAsyarciSA
ajasreNa shociSA shoshucacchuce sudItibhiH su dIdihi
maho devAn yajasi yakSyAnuSak tava kratvota daMsanA
arvAcaH sIM kRNuhyagne.avase rAsva vAjota vaMsva
yamApo adrayo vanA garbhaM Rtasya piprati
sahasA yo mathito jAyate nRbhiH pRthivyA adhi sAnavi
A yaH paprau bhAnunA rodasI ubhe dhUmena dhAvate divi
tirastamo dadRsha UrmyAsvA shyAvAsvaruSo vRSA shyAvA aruSo vRSA
bRhadbhiragne arcibhiH shukreNa deva shociSA
bharadvAje samidhAno yaviSThya revan naH shukra dIdihi dyumat pAvaka dIdihi
vishvAsAM gRhapatirvishAmasi tvamagne mAnuSINAm
shataM pUrbhiryaviSTha pAhyaMhasaH sameddhAraM shataM himA stotRbhyo ye ca dadati
tvaM nashcitra UtyA vaso rAdhAMsi codaya
asya rAyastvamagne rathIrasi vidA gAdhaM tuce tu naH
parSi tokaM tanayaM partRbhiS TvamadabdhairaprayutvabhiH
agne heLAMsi daivyA yuyodhi no.adevAni hvarAMsi ca
A sakhAyaH sabardughAM dhenumajadhvamupa navyasA vacaH
sRjadhvamanapasphurAm
yA shardhAya mArutAya svabhAnave shravo.amRtyu dhukSata
yA mRLIke marutAM turANAM yA sumnairevayAvarI
bharadvAjAyAva dhukSata dvitA
dhenuM ca vishvadohasamiSaM ca vishvabhojasam
taM va indraM na sukratuM varuNamiva mAyinam
aryamaNaM na mandraM sRprabhojasaM viSNuM na stuSa Adishe
tveSaM shardho na mArutaM tuviSvaNyanarvANaM pUSaNaM saM yathA shatA
saM sahasrA kAriSaccarSaNibhya AnAvirgULhA vasU karat suvedA no vasU karat
A mA pUSannupa drava shaMsiSaM nu te apikarNa AghRNe
aghA aryo arAtayaH
mA kAkambIramud vRho vanaspatimashastIrvi hi nInashaH
mota sUro aha evA cana grIvA Adadhate veH
dRteriva te.avRkamastu sakhyam
achidrasya dadhanvataH supUrNasya dadhanvataH
paro hi martyairasi samo devairuta shriyA
abhi khyaH pUSan pRtanAsu nastvamavA nUnaM yathA purA
vAmI vAmasya dhUtayaH praNItirastu sUnRtA
devasya vAmaruto martyasya vejAnasya prayajyavaH
sadyashcid yasya carkRtiH pari dyAM devo naiti sUryaH
tveSaM shavo dadhire nAma yajñiyaM maruto vRtrahaM shavo jyeSThaM vRtrahaM shavaH
sakRd dha dyaurajAyata sakRd bhUmirajAyata
pRshnyA dugdhaM sakRt payastadanyo nAnu jAyate

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License