Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 57
Previous - Next

Click here to hide the links to concordance

HYMN 57


udu tyaccakSurmahi mitrayorAneti priyaM varuNayoradabdham
Rtasya shuci darshatamanIkaM rukmo na diva uditAvyadyaut
veda yastrINi vidathAnyeSAM devAnAM janma sanutarA ca vipraH
Rju marteSu vRjinA ca pashyannabhi caSTe sUro arya evAn
stuSa u vo maha Rtasya gopAnaditiM mitraM varuNaM sujAtAn
aryamaNaM bhagamadabdhadhItInachA voce sadhanyaH pAvakAn
rishAdasaH satpatInradabdhAn maho rAjñaH suvasanasya dAtR^In
yUnaH sukSatrAn kSayato divo nR^InAdityAn yAmyaditiM duvoyu
dyauS pitaH pRthivi mAtaradhrugagne bhrAtarvasavo mRLatA naH
vishva AdityA adite sajoSA asmabhyaM sharma bahulaM vi yanta
mA no vRkAya vRkye samasmA aghAyate rIradhatA yajatrAH
yUyaM hi SThA rathyo nastanUnAM yUyaM dakSasya vacaso babhUva
mA va eno anyakRtaM bhujema mA tat karma vasavo yaccayadhve
vishvasya hi kSayatha vishvadevAH svayaM ripustanvaM rIriSISTa
nama idugraM nama A vivAse namo dAdhAra pRthivImuta dyAm
namo devebhyo nama Isha eSAM kRtaM cideno namasAvivAse
Rtasya vo rathyaH pUtadakSAn Rtasya pastyasado adabdhAn
tAnA namobhirurucakSaso nR^In vishvAn va A name maho yajatrAH
te hi shreSThavarcasasta u nastiro vishvAni duritA nayanti
sukSatrAso varuNo mitro agnir{R}tadhItayo vakmarAjasatyAH
te na indraH pRthivI kSAma vardhan pUSA bhago aditiH pañca janAH
susharmANaH svavasaH sunIthA bhavantu naHsutrAtrAsaH sugopAH
nU sadmAnaM divyaM naMshi devA bhAradvAjaH sumatiM yAti hotA
AsAnebhiryajamAno miyedhairdevAnAM janma vasUyurvavanda
apa tyaM vRjinaM ripuM stenamagne durAdhyam
daviSThamasya satpate kRdhI sugam
grAvANaH soma no hi kaM sakhitvanAya vAvashuH
jahI nyatriNaM paNiM vRko hi SaH
yUyaM hi SThA sudAnava indrajyeSThA abhidyavaH
kartA no adhvannA sugaM gopA amA
api panthAmaganmahi svastigAmanehasam
yena vishvAH paridviSo vRNakti vindate vasu

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License