Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 69
Previous - Next

Click here to hide the links to concordance

HYMN 69


stuSe narA divo asya prasantAshvinA huve jaramANo arkaiH
yA sadya usrA vyuSi jmo antAn yuyUSataH paryurUvarAMsi
tA yajñamA shucibhishcakramANA rathasya bhAnuM rurucUrajobhiH
purU varAMsyamitA mimAnApo dhanvAnyati yAtho ajrAn
tA ha tyad vartiryadaradhramugretthA dhiya UhathuH shashvadashvaiH
manojavebhiriSiraiH shayadhyai pari vyathirdAshuSo martyasya
tA navyaso jaramANasya manmopa bhUSato yuyujAnasaptI
shubhaM pRkSamiSamUrjaM vahantA hotA yakSat pratno adhrug yuvAnA
tA valgU dasrA purushAkatamA pratnA navyasA vacasA vivAse
yA shaMsate stuvate shambhaviSThA babhUvaturgRNate citrarAtI
tA bhujyuM vibhiradbhyaH samudrAt tugrasya sUnumUhathUrajobhiH
areNubhiryojanebhirbhujantA patatribhirarNasonirupasthAt
vi jayuSA rathyA yAtamadriM shrutaM havaM vRSaNA vadhrimatyAH
dashasyantA shayave pipyathurgAmiti cyavAnA sumatiM bhuraNyU
yad rodasI pradivo asti bhUmA heLo devAnAmuta martyatrA
tadAdityA vasavo rudriyAso rakSoyuje tapuraghaM dadhAta
ya IM rAjAnAv RtuthA vidadhad rajaso mitro varuNashciketat
gambhIrAya rakSase hetimasya droghAya cid vacasa AnavAya
antaraishcakraistanayAya vartirdyumatA yAtaM nRvatA rathena
sanutyena tyajasA martyasya vanuSyatAmapi shIrSAvavRktam
A paramAbhiruta madhyamAbhirniyudbhiryAtamavamAbhirarvAk
dRLhasya cid gomato vi vrajasya duro vartaM gRNate citrarAtI

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License