Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 73
Previous - Next

Click here to hide the links to concordance

HYMN 73


vapurnu taccikituSe cidastu samAnaM nAma dhenu patyamAnam
marteSvanyad dohase pIpAya sakRcchukraM duduhe pRshnirUdhaH
ye agnayo na shoshucannidhAnA dviryat trirmaruto vAvRdhanta
areñavo hiraNyayAsa eSAM sAkaM nRmNaiH pauMsyebhishca bhUvan
rudrasya ye mILhuSaH santi putrA yAMshco nu dAdhRvirbharadhyai
vide hi mAtA maho mahI SA set pRshniH subhve garbhamAdhAt
na ya iSante januSo.ayA nvantaH santo.avadyAni punAnAH
niryad duhre shucayo.anu joSamanu shriyA tanvamukSamANAH
makSU na yeSu dohase cidayA A nAma dhRSNu mArutandadhAnAH
na ye staunA ayAso mahnA nU cit sudAnurava vAsadugrAn
ta idugrAH shavasA dhRSNuSeNA ubhe yujanta rodasI sumeke
adha smaiSu rodasI svashocirAmavatsu tasthau na rokaH
aneno vo maruto yAmo astvanashvashcid yamajatyarathIH
anavaso anabhIshU rajastUrvi rodasI pathyA yAti sAdhan
nAsya vartA na tarutA nvasti maruto yamavatha vajasAtau
toke vA goSu tanaye yamapsu sa vrajaM dartA pArye adha dyoH
pra citramarkaM gRNate turAya mArutAya svatavase bharadhvam
ye sahAMsi sahasA sahante rejate agne pRthivI makhebhyaH
tviSImanto adhvarasyeva didyut tRSucyavaso juhvo nAgneH
arcatrayo dhunayo na vIrA bhrAjajjanmAno maruto adhRSTAH
taM vRdhantaM mArutaM bhrAjadRSTiM rudrasya sUnuM havasA vivAse
divaH shardhAya shucayo manISA girayo nApa ugrA aspRdhran

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License