Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 6
    • HYMN 76
Previous - Next

Click here to hide the links to concordance

HYMN 76


shruSTI vAM yajña udyataH sajoSA manuSvad vRktabarhiSo yajadhyai
A ya indrAvaruNAviSe adya mahe sumnAya maha Avavartat
tA hi shreSThA devatAtA tujA shUrANAM shaviSThAtA hi bhUtam
maghonAM maMhiSThA tuvishuSma Rtena vRtraturA sarvasenA
tA gRNIhi namasyebhiH shUSaiH sumnebhirindrAvaruNA cakAnA
vajreNAnyaH shavasA hanti vRtraM siSaktyanyo vRjaneSu vipraH
gnAshca yan narashca vAvRdhanta vishve devAso narAM svagUrtAH
praibhya indrAvaruNA mahitvA dyaushca pRthivi bhUtamurvI
sa it sudAnuH svavAn RtAvendrA yo vAM varuNa dAshatitman
iSA sa dviSastared dAsvAn vaMsad rayiM rayivatashca janAn
yaM yuvaM dAshvadhvarAya devA rayiM dhattho vasumantaM purukSum
asme sa indrAvaruNAvapi SyAt pra yo bhanakti vanuSAmashastIH
uta naH sutrAtro devagopAH sUribhya indrAvaruNA rayiH SyAt
yeSAM shuSmaH pRtanAsu sAhvAn pra sadyo dyumnAtirate taturiH
nU na indrAvaruNA gRNAnA pRN^ktaM rayiM saushravasAya devA
itthA gRNanto mahinasya shardho.apo na nAvA duritAtarema
pra samrAje bRhate manma nu priyamarca devAya varuNAya saprathaH
ayaM ya urvI mahinA mahivrataH kratvA vibhAtyajaro na shociSA
indrAvaruNA sutapAvimaM sutaM somaM pibataM madyaM dhRtavratA
yuvo ratho adhvaraM devavItaye prati svasaramupa yAti pItaye
indrAvaruNA madhumattamasya vRSNaH somasya vRSaNA vRSethAm
idaM vAmandhaH pariSiktamasme AsadyAsmin barhiSi mAdayethAm

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License