Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 1
Previous - Next

Click here to hide the links to concordance

Book 7

 

HYMN 1


agniM naro dIdhitibhiraraNyorhastacyutI janayanta prashastam
dUredRshaM gRhapatimatharyum
tamagnimaste vasavo ny RNvan supraticakSamavase kutashcit
dakSAyyo yo dama Asa nityaH
preddho agne dIdihi puro no.ajasrayA sUrmyA yaviSTha
tvAM shashvanta upa yanti vAjAH
pra te agnayo.agnibhyo varaM niH suvIrAsaH shoshucanta dyumantaH
yatrA naraH samAsate sujAtAH
dA no agne dhiyA rayiM suvIraM svapatyaM sahasya prashastam
na yaM yAvA tarati yAtumAvAn
upa yameti yuvatiH sudakSaM doSA vastorhaviSmatI ghRtAcI
upa svainamaramatirvasUyuH
vishvA agne.apa dahArAtIryebhistapobhiradaho jarUtham
pra nisvaraM cAtayasvAmIvAm
A yaste agna idhate anIkaM vasiSTha shukra dIdivaH pAvaka
uto na ebhi stavathairiha syAH
vi ye te agne bhejire anIkaM martA naraH pitryAsaH purutrA
uto na ebhiH sumanA iha syAH
ime naro vRtrahatyeSu shUrA vishvA adevIrabhi santu mAyAH
ye me dhiyaM panayanta prashastAm
mA shUne agne ni SadAma nRNAM mAsheSaso.avIratA paritvA
prajAvatISu duryAsu durya
yamashvI nityamupayAti yajñaM prajAvantaM svapatyaM kSayaM naH
svajanmanA sheSasA vAvRdhAnam
pAhi no agne rakSaso ajuSTAt pAhi dhUrterararuSo aghAyoH
tvA yujA pRtanAyUnrabhi SyAm
sedagniragnInratyastvanyAn yatra vAjI tanayo vILupANiH
sahasrapAthA akSarA sameti
sedagniryo vanuSyato nipAti sameddhAramaMhasa uruSyAt
sujAtAsaH pari caranti vIrAH
ayaM so agnirAhutaH purutrA yamIshAnaH samidindhehaviSmAn
pari yametyadhvareSu hotA
tve agna AhavanAni bhUrIshAnAsa A juhuyAma nityA
ubhA kRNvanto vahatU miyedhe
imo agne vItatamAni havyAjasro vakSi devatAtimacha
pratina IM surabhINi vyantu
mA no agne.avIrate parA dA durvAsase.amataye mA no asyai
mA naH kSudhe mA rakSasa RtAvo mA no dame mA vana A juhUrthAH
nU me brahmANyagna ucchashAdhi tvaM deva maghavadbhyaH suSUdaH
rAtau syAmobhayAsa A te yUyaM pAta svastibhiH sadA naH
tvamagne suhavo raNvasandRk sudItI sUno sahaso didIhi
mA tve sacA tanaye nitya A dhaM mA vIro asman naryo vi dAsIt
mA no agne durbhRtaye sacaiSu deveddheSvagniSu pra vocaH
mA te asmAn durmatayo bhRmAccid devasya sUno sahaso nashanta
sa marto agne svanIka revAnamartye ya Ajuhoti havyam
sadevatA vasuvaniM dadhAti yaM sUrirarthI pRchamAna eti
maho no agne suvitasya vidvAn rayiM sUribhya A vahA bRhantam
yena vayaM sahasAvan mademAvikSitAsa AyuSA suvIrAH
nU me brahmANyagna ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License