Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 3
Previous - Next

Click here to hide the links to concordance

HYMN 3


agniM vo devamagnibhiH sajoSA yajiSThaM dUtamadhvarekRNudhvam
yo martyeSu nidhruvir{R}tAvA tapurmUrdhA ghRtAnnaH pAvakaH
prothadashvo na yavase.aviSyan yadA mahaH saMvaraNAd vyasthAt
Adasya vAto anu vAti shociradha sma te vrajanaM kRSNamasti
ud yasya te navajAtasya vRSNo.agne carantyajarA idhAnAH
achA dyAmaruSo dhUma eti saM dUto agna Iyase hi devAn
vi yasya te pRthivyAM pAjo ashret tRSu yadannA samavRktajambhaiH
seneva sRSTA prasitiS Ta eti yavaM na dasma juhvA vivekSi
tamid doSA tamuSasi yaviSThamagnimatyaM na marjayanta naraH
nishishAnA atithimasya yonau dIdAya shocirAhutasya vRSNaH
susandRk te svanIka pratIkaM vi yad rukmo na rocasa upAke
divo na te tanyatureti shuSmashcitro na sUraH prati cakSi bhAnum
yathA vaH svAhAgnaye dAshema parILAbhirghRtavadbhishca havyaiH
tebhirno agne amitairmahobhiH shataM pUrbhirAyasIbhirni pAhi
yA vA te santi dAshuSe adhRSTA giro vA yAbhirnRvatIruruSyAH
tAbhirnaH sUno sahaso ni pAhi smat sUrIñ jaritR^Iñ jAtavedaH
niryat pUteva svadhitiH shucirgAt svayA kRpA tanvA rocamAnaH
A yo mAtrorushenyo janiSTa devayajyAya sukratuH pAvakaH
etA no agne saubhagA didIhyapi kratuM sucetasaM vatema
vishvA stotRbhyo gRNate ca santu yUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License