Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 4
Previous - Next

Click here to hide the links to concordance

HYMN 4


pra vaH shukrAya bhAnave bharadhvaM havyaM matiM cAgnaye supUtam
yo daivyAni mAnuSA janUMSyantarvishvAni vidmanA jigAti
sa gRtso agnistaruNashcidastu yato yaviSTho ajaniSTa mAtuH
saM yo vanA yuvate shucidan bhUri cidannA samidatti sadyaH
asya devasya saMsadyanIke yaM martAsaH shyetaM jagRbhre
ni yo gRbhaM pauruSeyImuvoca durokamagnirAyave shushoca
ayaM kavirakaviSu pracetA marteSvagniramRto ni dhAyi
sa mA no atra juhuraH sahasvaH sadA tve sumanasaH syAma
A yo yoniM devakRtaM sasAda kratvA hyagniramRtAnatArIt
tamoSadhIshca vaninashca garbhaM bhUmishca vishvadhAyasaM bibharti
Ishe hyagniramRtasya bhUrerIshe rAyaH suvIryasya dAtoH
mA tvA vayaM sahasAvannavIrA mApsavaH pari SadAma mAduvaH
pariSadyaM hyaraNasya rekNo nityasya rAyaH patayaH syAma
na sheSo agne anyajAtamastyacetAnasya mA patho vi dukSaH
nahi grabhAyAraNaH sushevo.anyodaryo manasA mantavA u
adhA cidokaH punarit sa etyA no vAjyabhISAL etu navyaH
tvamagne vanuSyato ...
etA no agne saubhagA ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License