Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 5
Previous - Next

Click here to hide the links to concordance

HYMN 5


prAgnaye tavase bharadhvaM giraM divo arataye pRthivyAH
yo vishveSAmamRtAnAmupasthe vaishvAnaro vAvRdhe jAgRvadbhiH
pRSTo divi dhAyyagniH pRthivyAM netA sindhUnAM vRSabha stiyAnAm
sa mAnuSIrabhi visho vi bhAti vaishvAnaro vAvRdhAno vareNa
tvad bhiyA visha AyannasiknIrasamanA jahatIrbhojanAni
vaishvAnara pUrave shoshucAnaH puro yadagne darayannadIdeH
tava tridhAtu pRthivI uta dyaurvaishvAnara vratamagne sacanta
tvaM bhAsA rodasI A tatanthAjasreNa shociSA shoshucAnaH
tvAmagne harito vAvashAnA giraH sacante dhunayo ghRtAcIH
patiM kRSTInAM rathyaM rayINAM vaishvAnaramuSasAM ketumahnAm
tve asuryaM vasavo ny RNvan kratuM hi te mitramaho juSanta
tvaM dasyUnrokaso agna Aja uru jyotirjanayannAryAya
sa jAyamAnaH parame vyoman vAyurna pAthaH pari pAsi sadyaH
tvaM bhuvanA janayannabhi krannapatyAya jAtavedo dashasyan
tAmagne asme iSamerayasva vaishvAnara dyumatIM jAtavedaH
yayA rAdhaH pinvasi vishvavAra pRthu shravo dAshuSe martyAya
taM no agne maghavadbhyaH purukSuM rayiM ni vAjaM shrutyaM yuvasva
vaishvAnara mahi naH sharma yacha rudrebhiragne vasubhiH sajoSAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License