Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 7
Previous - Next

Click here to hide the links to concordance

HYMN 7


pra vo devaM cit sahasAnamagnimashvaM na vAjinaM hiSe namobhiH
bhavA no dUto adhvarasya vidvAn tmanA deveSu vivide mitadruH
A yAhyagne pathyA anu svA mandro devAnAM sakhyaM juSANaH
A sAnu shuSmairnadayan pRthivyA jambhebhirvishvamushadhag vanAni
prAcIno yajñaH sudhitaM hi barhiH prINIte agnirILito na hotA
A mAtarA vishvavAre huvAno yato yaviSTha jajñiSe sushevaH
sadyo adhvare rathiraM jananta mAnuSAso vicetaso ya eSAm
vishAmadhAyi vishpatirduroNe.agnirmandro madhuvacA RtAvA
asAdi vRto vahnirAjaganvAnagnirbrahmA nRSadane vidhartA
dyaushca yaM pRthivI vAvRdhAte A yaM hotA yajati vishvavAram
ete dyumnebhirvishvamAtiranta mantraM ye vAraM naryA atakSan
pra ye vishastiranta shroSamANA A ye me asya dIdhayannRtasya
nU tvAmagna Imahe vasiSThA IshAnaM sUno sahaso vasUnAm
iSaM stotRbhyo maghavadbhya AnaD yUyaM pAta svastibhiH sadA naH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License