Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 15
Previous - Next

Click here to hide the links to concordance

HYMN 15


upasadyAya mILhuSa Asye juhutA haviH
yo no nediSThamApyam
yaH pañca carSaNIrabhi niSasAda dame\-dame
kavirgRhapatiryuvA
sa no vedo amAtyamagnI rakSatu vishvataH
utAsmAn pAtvaMhasaH
navaM nu stomamagnaye divaH shyenAya jIjanam
vasvaH kuvid vanAti naH
spArhA yasya shriyo dRshe rayirvIravato yathA
agre yajñasya shocataH
semAM vetu vaSaTkRtimagnirjuSata no giraH
yajiSTho havyavAhanaH
ni tvA nakSya vishpate dyumantaM deva dhImahi
suvIramagna Ahuta
kSapa usrashca dIdihi svagnayastvayA vayam
suvIrastvamasmayuH
upa tvA sAtaye naro viprAso yanti dhItibhiH
upAkSarAsahasriNI
agnI rakSAMsi sedhati shukrashociramartyaH
shuciH pAvaka IDyaH
sa no rAdhAMsyA bhareshAnaH sahaso yaho
bhagashca dAtuvAryam
tvamagne vIravad yasho devashca savitA bhagaH
ditishcadAti vAryam
agne rakSA No aMhasaH prati Sma deva rISataH
tapiSThairajaro daha
adhA mahI na AyasyanAdhRSTo nRpItaye
pUrbhavA shatabhujiH
tvaM naH pAhyaMhaso doSAvastaraghAyataH
divA naktamadAbhya

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License