Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 16
Previous - Next

Click here to hide the links to concordance

HYMN 16


enA vo agniM namasorjo napAtamA huve
priyaM cetiSThamaratiM svadhvaraM vishvasya dUtamamRtam
sa yojate aruSA vishvabhojasA sa dudravat svAhutaH
subrahmA yajñaH sushamI vasUnAM devaM rAdho janAnAm
udasya shocirasthAdAjuhvAnasya mILhuSaH
ud dhUmAsoaruSAso divispRshaH samagnimindhate naraH
taM tvA dUtaM kRNmahe yashastamaM devAnA vItaye vaha
vishvA sUno sahaso martabhojanA rAsva tad yat tvemahe
tvamagne gRhapatistvaM hotA no adhvare
tvaM potA vishvavAra pracetA yakSi veSi ca vAryam
kRdhi ratnaM yajamAnAya sukrato tvaM hi ratnadhA asi
Ana Rte shishIhi vishvaM RtvijaM sushaMso yashca dakSate
tve agne svAhuta priyAsaH santu sUrayaH
yantAro ye maghavAno janAnAmUrvAn dayanta gonAm
yeSAmiLA ghRtahastA duroNa Anapi prAtA niSIdati
tAMstrAyasva sahasya druho nido yachA naH sharma dIrghashrut
sa mandrayA ca jihvayA vahnirAsA viduSTaraH
agne rayiM maghavadbhyo na A vaha havyadAtiM ca sUdaya
ye rAdhAMsi dadatyashvyA maghA kAmena shravaso mahaH
tAnaMhasaH pipRhi partRbhiS TvaM shataM pUrbhiryaviSThya
devo vo draviNodAH pUrNAM vivaSTyAsicam
ud vA siñcadhvamupa vA pRNadhvamAdid vo deva ohate
taM hotAramadhvarasya pracetasaM vahniM devA akRNvata
dadhAti ratnaM vidhate suvIryamagnirjanAya dAshuSe

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License