Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 19
Previous - Next

Click here to hide the links to concordance

HYMN 19


yastigmashRN^go vRSabho na bhIma ekaH kRSTIshcyAvayati pra vishvAH
yaH shashvato adAshuSo gayasya prayantAsisuSvitarAya vedaH
tvaM ha tyadindra kutsamAvaH shushrUSamANastanvA samarye
dAsaM yacchuSNaM kuyavaM nyasmA arandhaya ArjuneyAya shikSan
tvaM dhRSNo dhRSatA vItahavyaM prAvo vishvAbhirUtibhiH sudAsam
pra paurukutsiM trasadasyumAvaH kSetrasAtA vRtrahatyeSu pUrum
tvaM nRbhirnRmaNo devavItau bhUrINi vRtrA haryashva haMsi
tvaM ni dasyuM cumuriM dhuniM cAsvApayo dabhItaye suhantu
tava cyautnAni vajrahasta tAni nava yat puro navatiM ca sadyaH
niveshane shatatamAviveSIrahañca vRtraM namucimutAhan
sanA tA ta indra bhojanAni rAtahavyAya dAshuSe sudAse
vRSNe te harI vRSaNA yunajmi vyantu brahmANi purushAka vAjam
mA te asyAM sahasAvan pariSTAvaghAya bhUma harivaH parAdai
trAyasva no.avRkebhirvarUthaistava priyAsaH sUriSu syAma
priyAsa it te maghavannabhiSTau naro madema sharaNe sakhAyaH
ni turvashaM ni yAdvaM shishIhyatithigvAya shaMsyaM kariSyan
sadyashcin nu te maghavannabhiSTau naraH shaMsantyukthashAsa ukthA
ye te havebhirvi paNInradAshannasmAn vRNISva yujyAya tasmai
ete stomA narAM nRtama tubhyamasmadryañco dadato maghAni
teSAmindra vRtrahatye shivo bhUH sakhA ca shUro.avitAca nRNAm
nU indra shUra stavamAna UtI brahmajUtastanvA vAvRdhasva
upa no vAjAn mimIhyupa stIn yUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License