Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 21
Previous - Next

Click here to hide the links to concordance

HYMN 21


asAvi devaM goRjIkamandho nyasminnindro januSemuvoca
bodhAmasi tvA haryashva yajñairbodhA na stomamandhaso madeSu
pra yanti yajñaM vipayanti barhiH somamAdo vidathe dudhravAcaH
nyu bhriyante yashaso gRbhAdA dUra upabdo vRSaNonRSAcaH
tvamindra sravitavA apas kaH pariSThitA ahinA shUra pUrvIH
tvad vAvakre rathyo na dhenA rejante vishvA kRtrimANi bhISA
bhImo viveSAyudhebhireSAmapAMsi vishvA naryANi vidvAn
indraH puro jarhRSANo vi dUdhod vi vajrahasto mahinAjaghAna
na yAtava indra jUjuvurno na vandanA shaviSTha vedyAbhiH
sa shardhadaryo viSuNasya jantormA shishnadevA api gur{R}taM naH
abhi kratvendra bhUradha jman na te vivyaM mahimAnaM rajAMsi
svenA hi vRtraM shavasA jaghantha na shatrurantaMvividad yudhA te
devAshcit te asuryAya pUrve.anu kSatrAya mamire sahAMsi
indro maghAni dayate viSahyendraM vAjasya johuvanta sAtau
kIrishcid dhi tvAmavase juhAveshAnamindra saubhagasya bhUreH
avo babhUtha shatamUte asme abhikSattustvAvato varUtA
sakhAyasta indra vishvaha syAma namovRdhAso mahinA tarutra
vanvantu smA te.avasA samIke.abhItimaryo vanuSAM shavAMsi
sa na indra tvayatAyA ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License