Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 22
Previous - Next

Click here to hide the links to concordance

HYMN 22


pibA somamindra mandatu tvA yaM te suSAva haryashvAdriH
soturbAhubhyAM suyato nArvA
yaste mado yujyashcArurasti yena vRtrANi haryashva haMsi
sa tvAmindra prabhUvaso mamattu
bodhA su me maghavan vAcamemAM yAM te vasiSTho arcatiprashastim
imA brahma sadhamAde juSasva
shrudhI havaM vipipAnasyAdrerbodhA viprasyArcato manISAm
kRSvA duvAMsyantamA sacemA
na te giro api mRSye turasya na suSTutimasuryasya vidvAn
sadA te nAma svayasho vivakmi
bhUri hi te savanA mAnuSeSu bhUri manISI havate tvAmit
mAre asman maghavañ jyok kaH
tubhyedimA savanA shUra vishvA tubhyaM brahmANi vardhanA kRNomi
tvaM nRbhirhavyo vishvadhAsi
nU cin nu te manyamAnasya dasmodashnuvanti mahimAnamugra
na vIryamindra te na rAdhaH
ye ca pUrva RSayo ye ca nUtnA indra brahmANi janayanta viprAH
asme te santu sakhyA shivAni yUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License