Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 24
Previous - Next

Click here to hide the links to concordance

HYMN 24


yoniS Ta indra sadane akAri tamA nRbhiH puruhUta pra yAhi
aso yathA no.avitA vRdhe ca dado vasUni mamadashca somaiH
gRbhItaM te mana indra dvibarhAH sutaH somaH pariSiktA madhUni
visRSTadhenA bharate suvRktiriyamindraM johuvatI manISA
A no diva A pRthivyA RjISinnidaM barhiH somapeyAya yAhi
vahantu tvA harayo madryañcamAN^gUSamachA tavasaM madAya
A no vishvAbhirUtibhiH sajoSA brahma juSANo haryashvayAhi
varIvRjat sthavirebhiH sushiprAsme dadhad vRSaNaM shuSmamindra
eSa stomo maha ugrAya vAhe dhurIvAtyo na vAjayannadhAyi
indra tvAyamarka ITTe vasUnAM divIva dyAmadhi naH shromataM dhAH
evA na indra vAryasya pUrdhi pra te mahIM sumatiM vevidAma
iSaM pinva maghavadbhyaH suvIrAM yUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License