Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 32
Previous - Next

Click here to hide the links to concordance

HYMN 32


mo Su tvA vAghatashcanAre asman ni rIraman
ArAttAccit sadhamAdaM na A gahIha vA sannupa shrudhi
ime hi te brahmakRtaH sute sacA madhau na makSa Asate
indre kAmaM jaritAro vasUyavo rathe na pAdamA dadhuH
rAyaskAmo vajrahastaM sudakSiNaM putro na pitaraM huve
ima indrAya sunvire somAso dadhyAshiraH
tAnA madAya vajrahasta pItaye haribhyAM yAhyoka A
shravacchrutkarNa Iyate vasUnAM nU cin no mardhiSad giraH
sadyashcid yaH sahasrANi shatA dadan nakirditsantamA minat
sa vIro apratiSkuta indreNa shUshuve nRbhiH
yaste gabhIrA savanAni vRtrahan sunotyA ca dhAvati
bhavA varUthaM maghavan maghonAM yat samajAsi shardhataH
vi tvAhatasya vedanaM bhajemahyA dUNAsho bharA gayam
sunotA somapAvne somamindrAya vajriNe
pacatA paktIravase kRNudhvamit pRNannit pRNate mayaH
mA sredhata somino dakSatA mahe kRNudhvaM rAya Atuje
taraNirijjayati kSeti puSyati na devAsaH kavatnave
nakiH sudAso rathaM paryAsa na rIramat
indro yasyAvitA yasya maruto gamat sa gomati vraje
gamad vAjaM vAjayannindra martyo yasya tvamavitA bhuvaH
asmAkaM bodhyavitA rathAnAmasmAkaM shUra nRNAm
udin nyasya ricyate.aMsho dhanaM na jigyuSaH
ya indroharivAn na dabhanti taM ripo dakSaM dadhAti somini
mantramakharvaM sudhitaM supeshasaM dadhAta yajñiyeSvA
pUrvIshcana prasitayastaranti taM ya indre karmaNA bhuvat
kastamindra tvAvasumA martyo dadharSati
shraddhA it temaghavan pArye divi vAjI vAjaM siSAsati
maghonaH sma vRtrahatyeSu codaya ye dadati priyA vasu
tavapraNItI haryashva sUribhirvishvA tarema duritA
tavedindrAvamaM vasu tvaM puSyasi madhyamam
satrA vishvasya paramasya rAjasi nakiS TvA goSu vRNvate
tvaM vishvasya dhanadA asi shruto ya IM bhavantyAjayaH
tavAyaM vishvaH puruhUta pArthivo.avasyurnAma bhikSate
yadindra yAvatastvametAvadahamIshIya
stotAramid didhiSeya radAvaso na pApatvAya rAsIya
shikSeyamin mahayate dive\-dive rAya A kuhacidvide
nahi tvadanyan maghavan na ApyaM vasyo asti pitA cana
taraNirit siSAsati vAjaM purandhyA yujA
A va indrampuruhUtaM name girA nemiM taSTeva sudrvam
na duSTutI martyo vindate vasu na sredhantaM rayirnashat
sushaktirin maghavan tubhyaM mAvate deSNaM yat pArye divi
abhi tvA shUra nonumo.adugdhA iva dhenavaH
IshAnamasya jagataH svardRshamIshAnamindra tasthuSaH
na tvAvAnanyo divyo na pArthivo na jAto na janiSyate
ashvAyanto maghavannindra vAjino gavyantastvA havAmahe
abhI SatastadA bharendra jyAyaH kanIyasaH
purUvasurhi maghavan sanAdasi bhare\-bhare ca havyaH
parA Nudasva maghavannamitrAn suvedA no vasU kRdhi
asmAkaM bodhyavitA mahAdhane bhavA vRdhaH sakhInAm
indra kratuM na A bhara pitA putrebhyo yathA
shikSA Noasmin puruhUta yAmani jIvA jyotirashImahi
mA no ajñAtA vRjanA durAdhyo mAshivAso ava kramuH
tvayA vayaM pravataH shashvatIrapo.ati shUra tarAmasi

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License