Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 36
Previous - Next

Click here to hide the links to concordance

HYMN 36


pra brahmaitu sadanAd Rtasya vi rashmibhiH sasRje sUryo gAH
vi sAnunA pRthivI sasra urvI pRthu pratIkamadhyedhe agniH
imAM vAM mitrAvaruNA suvRktimiSaM na kRNve asurA navIyaH
ino vAmanyaH padavIradabdho janaM ca mitro yatati bruvANaH
A vAtasya dhrajato ranta ityA apIpayanta dhenavo na sUdAH
maho divaH sadane jAyamAno.acikradad vRSabhaH sasminnUdhan
girA ya etA yunajad dharI ta indra priyA surathA shUra dhAyU
pra yo manyuM ririkSato minAtyA sukratumaryamaNaM vavRtyAm
yajante asya sakhyaM vayashca namasvinaH sva Rtasya dhAman
vi pRkSo bAbadhe nRbhi stavAna idaM namo rudrAya preSTham
A yat sAkaM yashaso vAvashAnAH sarasvatI saptathI sindhumAtA
yAH suSvayanta sudughAH sudhArA abhi svena payasA pIpyAnAH
uta tye no maruto mandasAnA dhiyaM tokaM ca vAjino.avantu
mA naH pari khyadakSarA carantyavIvRdhan yujyaM te rayiM naH
pra vo mahImaramatiM kRNudhvaM pra pUSaNaM vidathyaM na vIram
bhagaM dhiyo.avitAraM no asyAH sAtau vAjaM rAtiSAcaM purandhim
achAyaM vo marutaH shloka etvachA viSNuM niSiktapAmavobhiH
uta prajAyai gRNate vayo dhuryUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License